Saturday, April 19, 2008

मेरठ गुरुकुले परिभ्रमणं





अहं मित्रस्य गृहे गतवान् फरवरी मासे । तत्र अहं शशि, देवलिना सार्धं गतवन्तः । अन्ये सहपाठिनः अपि तत्र गन्तुम अवाञ्छन्, किन्तु विभिन्न वैयक्तिक समस्या कारणे तत्र न गतवन्तः । प्रियङ्का तु स्वस्वास्थ्य कारणे तत्र न गतवती। जय स्वभवन विनिर्माण कारणे तत्र न गतवती - इदं सा कथितवती। परन्तु जनाः कथ्यते सा केनापि भिन्न कारणे तत्र न गतवती।सर्वप्रथम वयं बसयान(६१५) माध्यमेन नव देहली लौहपथगामिनि विश्रामस्थलीं प्रति गतवन्तः । ततः बसयानमाध्यमेन लालकिला इति नामधेयम स्थाने प्राप्तवन्तः। ततः डी.टी. सी. बसयानमाध्यमेन मेरठनगरे प्राप्तवन्तः। ततः टैक्सी माध्यमेन विश्वेशस्य गृहे प्राप्तवन्तः । तत्र सर्वे जनाः कुशलतापूर्वकेण आचरितवान् । सायंकाले वयं सपादअष्टवादनं पर्यन्तं तत्र प्राप्तवन्तः। वयं भोजनं कृत्वा शयनं कृतवन्तः यतः सर्वे जनाः अतीवयात्रा कारणे क्लान्तः भूत। प्रातः काले अहं विश्वेशस्य पित्रा सह ग्रामस्य अन्तर्भगे गतवन्तः । तावत् पर्यन्तं सर्वे जनाः भोजनं कृत्वा गुरुकुलं दर्शने उत्सुकाः आसन्। वयं द्विचक्रिका माध्यमेन ततः गुरुकुलं प्रति प्राप्तवन्तः।






वयं व्यायाम-क्रीडा शालां दृष्टवन्तः । तत्र एकं चापः सपादलक्ष रूप्यकाणिमूल्यं यस्य अस्ति तं वयं दृष्टवन्तः। विश्वेशः तु तस्य संधानम् अपि कृतवान्।











अहमपि चापसन्धानं कृतवान्।






तदनन्तरं अहं देवलिनाशशिविश्वेशसौरभस्य अन्ये च गुरुकुल छात्रेन सह चित्रं लब्धवान्।




ततः वयं गुरुकुलस्य पुस्तकालयं प्रति गतवन्तः । पुस्तकालये पुस्तकं समक्षे देवलिना एकं चित्रं लब्धवती।




ततः अहं गुरुकुलस्य गोशालां प्रति गतवन्तः। तत्र एका धेनुः चोटग्रस्ता आसन्। तस्याः अनेके छात्राः उपचारं कृतवन्तः।


8 comments:

Anonymous said...

संस्कृत भाशायाम प्रस्तुतमिदम ब्लागम अति रमनीयमस्ति

राजेंद्र माहेश्वरी said...

हिंदी भाषा को इन्टरनेट जगत मे लोकप्रिय करने के लिए आपका साधुवाद |

संगीता पुरी said...

बहुत सुंदर…..आपके इस सुंदर से चिटठे के साथ आपका ब्‍लाग जगत में स्‍वागत है…..आशा है , आप अपनी प्रतिभा से हिन्‍दी चिटठा जगत को समृद्ध करने और हिन्‍दी पाठको को ज्ञान बांटने के साथ साथ खुद भी सफलता प्राप्‍त करेंगे …..हमारी शुभकामनाएं आपके साथ हैं।

Dev said...

Aap ki rachana bahut achchhi lagi...Keep it up....

Regards..
DevPalmistry : Lines Tell the story of ur life

mastkalandr said...

बहुत सुन्दर प्रयास ...,संस्कृत देव भाषा का उपयोग नेट पर बहुत खूब .
अभिनंदन .. मक्

satrudra prakash said...

तस्य अनेकाः छात्राः उपचारं कृतवन्तः । इस वाक्य में (माफ कीजिए सर)धेनु के सन्दर्भ है इसलिए, तस्य की जगह ‘तस्याः’ होगा और अनेकाः की जगह अनेके छात्राः होगा ।
यदि मैं गलती से गलत हूँ तो जरूर दण्ड दे दीजिएगा क्योंकि मैंने बहुत बड़ी गुस्ताख़ी की है ।

Raj said...

शतरुद्र जी मैंने अपनी गलती सुधार ली है। आप ऐसे ही संस्कृत भाषा मे सुधार हेतु अपने सुझाव देते रहें। धन्यवाद!!!!!!!

oakleyidell said...

Is it legal to play casino games online in NJ? - Dr.MD
However, it's possible for 나주 출장마사지 casinos in the New Jersey market 여수 출장마사지 to have a 충청북도 출장마사지 live 경기도 출장마사지 casino. That's 익산 출장샵 where a few options exist. A variety of options.