Saturday, April 19, 2008

मेरठ गुरुकुले परिभ्रमणं





अहं मित्रस्य गृहे गतवान् फरवरी मासे । तत्र अहं शशि, देवलिना सार्धं गतवन्तः । अन्ये सहपाठिनः अपि तत्र गन्तुम अवाञ्छन्, किन्तु विभिन्न वैयक्तिक समस्या कारणे तत्र न गतवन्तः । प्रियङ्का तु स्वस्वास्थ्य कारणे तत्र न गतवती। जय स्वभवन विनिर्माण कारणे तत्र न गतवती - इदं सा कथितवती। परन्तु जनाः कथ्यते सा केनापि भिन्न कारणे तत्र न गतवती।सर्वप्रथम वयं बसयान(६१५) माध्यमेन नव देहली लौहपथगामिनि विश्रामस्थलीं प्रति गतवन्तः । ततः बसयानमाध्यमेन लालकिला इति नामधेयम स्थाने प्राप्तवन्तः। ततः डी.टी. सी. बसयानमाध्यमेन मेरठनगरे प्राप्तवन्तः। ततः टैक्सी माध्यमेन विश्वेशस्य गृहे प्राप्तवन्तः । तत्र सर्वे जनाः कुशलतापूर्वकेण आचरितवान् । सायंकाले वयं सपादअष्टवादनं पर्यन्तं तत्र प्राप्तवन्तः। वयं भोजनं कृत्वा शयनं कृतवन्तः यतः सर्वे जनाः अतीवयात्रा कारणे क्लान्तः भूत। प्रातः काले अहं विश्वेशस्य पित्रा सह ग्रामस्य अन्तर्भगे गतवन्तः । तावत् पर्यन्तं सर्वे जनाः भोजनं कृत्वा गुरुकुलं दर्शने उत्सुकाः आसन्। वयं द्विचक्रिका माध्यमेन ततः गुरुकुलं प्रति प्राप्तवन्तः।






वयं व्यायाम-क्रीडा शालां दृष्टवन्तः । तत्र एकं चापः सपादलक्ष रूप्यकाणिमूल्यं यस्य अस्ति तं वयं दृष्टवन्तः। विश्वेशः तु तस्य संधानम् अपि कृतवान्।











अहमपि चापसन्धानं कृतवान्।






तदनन्तरं अहं देवलिनाशशिविश्वेशसौरभस्य अन्ये च गुरुकुल छात्रेन सह चित्रं लब्धवान्।




ततः वयं गुरुकुलस्य पुस्तकालयं प्रति गतवन्तः । पुस्तकालये पुस्तकं समक्षे देवलिना एकं चित्रं लब्धवती।




ततः अहं गुरुकुलस्य गोशालां प्रति गतवन्तः। तत्र एका धेनुः चोटग्रस्ता आसन्। तस्याः अनेके छात्राः उपचारं कृतवन्तः।


Friday, April 18, 2008

rajneesh: Relegion


अहं सर्वेभ्यां प्रणमामि;
मम नाम रजनीशकुमारः अस्ति । मम धर्मः हिन्दूधर्मः अस्ति। हिन्दू धर्मे अहं ब्राह्मण जाति सम्बद्धा अस्ति।